サンスクリット

サンスクリット

サンスクリットで書かれた法隆寺貝葉写本「般若心経」の対訳解説書。
恩師の小森俊顯先生の自著「般若波羅蜜多心經」は、歿後1998年に出版され、国立国会図書館(書誌ID000002678649)に所蔵されています。
14ページの薄い冊子ですが、職場にまだパソコンがほとんどない時代、ワープロの作字機能を使って梵字(サンスクリット)フォントを作成された苦労が偲ばれます。

最近になり、google翻訳の翻訳言語にサンスクリット語が含まれているのに驚きました。
現代のありふれた普通の文章が、簡単にサンスクリット(デーヴァナーガリー文字)に変換される様相は、隔世の感を禁じ得ません。

このサンスクリットの般若心経にメロディをつけた音楽がyoutubeにあり、新鮮に驚きつつも心地よく癒されます。
prajna paramita hrdaya sutram_sanskrit by Imee Ooi

小森先生がこの驚きのアメイジングな世界を見られたら、何と言われるでしょうか‥

संस्कृतभाषायां लिखितस्य होर्युजीशैलपत्रपाण्डुलिप्याः “हृदयसूत्रस्य” द्विभाषिकभाष्यम्।
मम शिक्षकस्य शुन्’एन् कोमोरी इत्यस्य पुस्तकं ”हन्न्या हरमित्सु ताशिन्केई” इति तस्य मृत्योः अनन्तरं १९९८ तमे वर्षे प्रकाशितम्, तथा च राष्ट्रिय आहारपुस्तकालये (ग्रन्थसूची ID 000002678649) स्थापिता अस्ति।
यद्यपि एषा कृशः १४ पृष्ठीयः पुस्तिका अस्ति तथापि यस्मिन् काले कार्यस्थले सङ्गणकाः अल्पाः आसन् तस्मिन् काले शब्दसंसाधकानां हस्तलेखकार्यस्य उपयोगेन संस्कृत-फॉन्ट्-निर्माणे यत् कष्टं भवति तस्य स्मरणं भवति।

अधुना एव गूगल-अनुवादस्य अनुवादभाषासु संस्कृतस्य समावेशः इति दृष्ट्वा अहं आश्चर्यचकितः अभवम्।
आधुनिकसामान्यग्रन्थानां संस्कृतं (देवनागरीलिपिः) सहजतया परिणमति इति दृष्ट्वा अहं भिन्नयुगे अस्मि इव अनुभूयते न शक्नोमि।

यूट्यूबे सङ्गीतम् अस्ति यस्य संस्कृतहृदयसूत्रे एकः रागः योजितः अस्ति, तत् च स्फूर्तिदायकं आश्चर्यं च, परन्तु सुखदं शान्तं च भवति।
प्रज्ञा परमिता हृदय सूत्रम्_संस्कृतम् by Imee Ooi

यदि कोमोरीमहोदयः एतत् आश्चर्यजनकं अद्भुतं च जगत् द्रष्टुं शक्नोति तर्हि सः किं वदिष्यति स्म?