奈良 長谷寺本堂

奈良県桜井市ある山深く新緑に囲まれた(大和国)長谷寺の本堂。
春季と秋季の特別拝観中は、本尊の大きな観音さまのお御足に直接触れて参拝することができます。
薄暗い本堂奥の正堂を巡って、眺望晴れやかな舞台に歩き出すと、五蘊穏やかに足取りも軽くなります。
हसेदेरा मंदिर मुख्य हॉल, नारा
हसेदेरा मंदिर (नारा प्रान्त) का मुख्य हॉल नारा प्रान्त के सकुराई शहर के पहाड़ों में स्थित है, और हरियाली से घिरा हुआ है।
वसंत और शरद ऋतु के विशेष समय के दौरान, श्रद्धालु मंदिर की प्रमुख प्रतिमा, ग्रेट कन्नन प्रतिमा के पैर छूकर अपना सम्मान प्रकट कर सकते हैं।
जैसे ही आप भवन के पीछे मंद रोशनी वाले “मुख्य हॉल” से गुजरेंगे और शानदार “स्टेज” की ओर बढ़ेंगे, आपका मन शांत हो जाएगा और आपके कदम हल्के हो जाएंगे।
हसेदेरा मन्दिर मुख्य सभागार, नारा
हसेदेरा-मन्दिरस्य (नारा-प्रान्तस्य) मुख्यभवनं नारा-प्रान्तस्य सकुरै-नगरस्य पर्वतानाम् गभीरेषु स्थितम् अस्ति, यत् सर्वतः ताजा-हरिद्राभिः परितः अस्ति
वसन्त-शरदयोः विशेषसमयेषु उपासकाः मन्दिरस्य मुख्यदेवतायाः कन्नन् बोधिसत्त्वस्य विशालप्रतिमायाः पादयोः स्पर्शं कृत्वा श्रद्धांजलिम् अर्पयितुं शक्नुवन्ति ।
एकदा भवन्तः मन्दप्रकाशयुक्तस्य मन्दिरस्य पृष्ठभागे स्थितं “मुख्यभवनं” परितः गत्वा “मञ्चे” आगत्य यत्र भवतः पुरतः एकः भव्यः दृश्यः प्रकटितः भवति तदा भवतः मनः शान्तिं प्राप्स्यति।